Declension table of ?krāyaka

Deva

MasculineSingularDualPlural
Nominativekrāyakaḥ krāyakau krāyakāḥ
Vocativekrāyaka krāyakau krāyakāḥ
Accusativekrāyakam krāyakau krāyakān
Instrumentalkrāyakeṇa krāyakābhyām krāyakaiḥ krāyakebhiḥ
Dativekrāyakāya krāyakābhyām krāyakebhyaḥ
Ablativekrāyakāt krāyakābhyām krāyakebhyaḥ
Genitivekrāyakasya krāyakayoḥ krāyakāṇām
Locativekrāyake krāyakayoḥ krāyakeṣu

Compound krāyaka -

Adverb -krāyakam -krāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria