Declension table of ?krāntiśiñjinī

Deva

FeminineSingularDualPlural
Nominativekrāntiśiñjinī krāntiśiñjinyau krāntiśiñjinyaḥ
Vocativekrāntiśiñjini krāntiśiñjinyau krāntiśiñjinyaḥ
Accusativekrāntiśiñjinīm krāntiśiñjinyau krāntiśiñjinīḥ
Instrumentalkrāntiśiñjinyā krāntiśiñjinībhyām krāntiśiñjinībhiḥ
Dativekrāntiśiñjinyai krāntiśiñjinībhyām krāntiśiñjinībhyaḥ
Ablativekrāntiśiñjinyāḥ krāntiśiñjinībhyām krāntiśiñjinībhyaḥ
Genitivekrāntiśiñjinyāḥ krāntiśiñjinyoḥ krāntiśiñjinīnām
Locativekrāntiśiñjinyām krāntiśiñjinyoḥ krāntiśiñjinīṣu

Compound krāntiśiñjini - krāntiśiñjinī -

Adverb -krāntiśiñjini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria