Declension table of ?krāntivalaya

Deva

MasculineSingularDualPlural
Nominativekrāntivalayaḥ krāntivalayau krāntivalayāḥ
Vocativekrāntivalaya krāntivalayau krāntivalayāḥ
Accusativekrāntivalayam krāntivalayau krāntivalayān
Instrumentalkrāntivalayena krāntivalayābhyām krāntivalayaiḥ krāntivalayebhiḥ
Dativekrāntivalayāya krāntivalayābhyām krāntivalayebhyaḥ
Ablativekrāntivalayāt krāntivalayābhyām krāntivalayebhyaḥ
Genitivekrāntivalayasya krāntivalayayoḥ krāntivalayānām
Locativekrāntivalaye krāntivalayayoḥ krāntivalayeṣu

Compound krāntivalaya -

Adverb -krāntivalayam -krāntivalayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria