Declension table of ?krāntimaurvī

Deva

FeminineSingularDualPlural
Nominativekrāntimaurvī krāntimaurvyau krāntimaurvyaḥ
Vocativekrāntimaurvi krāntimaurvyau krāntimaurvyaḥ
Accusativekrāntimaurvīm krāntimaurvyau krāntimaurvīḥ
Instrumentalkrāntimaurvyā krāntimaurvībhyām krāntimaurvībhiḥ
Dativekrāntimaurvyai krāntimaurvībhyām krāntimaurvībhyaḥ
Ablativekrāntimaurvyāḥ krāntimaurvībhyām krāntimaurvībhyaḥ
Genitivekrāntimaurvyāḥ krāntimaurvyoḥ krāntimaurvīṇām
Locativekrāntimaurvyām krāntimaurvyoḥ krāntimaurvīṣu

Compound krāntimaurvi - krāntimaurvī -

Adverb -krāntimaurvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria