Declension table of krāntimaṇḍala

Deva

NeuterSingularDualPlural
Nominativekrāntimaṇḍalam krāntimaṇḍale krāntimaṇḍalāni
Vocativekrāntimaṇḍala krāntimaṇḍale krāntimaṇḍalāni
Accusativekrāntimaṇḍalam krāntimaṇḍale krāntimaṇḍalāni
Instrumentalkrāntimaṇḍalena krāntimaṇḍalābhyām krāntimaṇḍalaiḥ
Dativekrāntimaṇḍalāya krāntimaṇḍalābhyām krāntimaṇḍalebhyaḥ
Ablativekrāntimaṇḍalāt krāntimaṇḍalābhyām krāntimaṇḍalebhyaḥ
Genitivekrāntimaṇḍalasya krāntimaṇḍalayoḥ krāntimaṇḍalānām
Locativekrāntimaṇḍale krāntimaṇḍalayoḥ krāntimaṇḍaleṣu

Compound krāntimaṇḍala -

Adverb -krāntimaṇḍalam -krāntimaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria