Declension table of ?krāntikṣetra

Deva

NeuterSingularDualPlural
Nominativekrāntikṣetram krāntikṣetre krāntikṣetrāṇi
Vocativekrāntikṣetra krāntikṣetre krāntikṣetrāṇi
Accusativekrāntikṣetram krāntikṣetre krāntikṣetrāṇi
Instrumentalkrāntikṣetreṇa krāntikṣetrābhyām krāntikṣetraiḥ
Dativekrāntikṣetrāya krāntikṣetrābhyām krāntikṣetrebhyaḥ
Ablativekrāntikṣetrāt krāntikṣetrābhyām krāntikṣetrebhyaḥ
Genitivekrāntikṣetrasya krāntikṣetrayoḥ krāntikṣetrāṇām
Locativekrāntikṣetre krāntikṣetrayoḥ krāntikṣetreṣu

Compound krāntikṣetra -

Adverb -krāntikṣetram -krāntikṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria