Declension table of ?krāntijyakā

Deva

FeminineSingularDualPlural
Nominativekrāntijyakā krāntijyake krāntijyakāḥ
Vocativekrāntijyake krāntijyake krāntijyakāḥ
Accusativekrāntijyakām krāntijyake krāntijyakāḥ
Instrumentalkrāntijyakayā krāntijyakābhyām krāntijyakābhiḥ
Dativekrāntijyakāyai krāntijyakābhyām krāntijyakābhyaḥ
Ablativekrāntijyakāyāḥ krāntijyakābhyām krāntijyakābhyaḥ
Genitivekrāntijyakāyāḥ krāntijyakayoḥ krāntijyakānām
Locativekrāntijyakāyām krāntijyakayoḥ krāntijyakāsu

Adverb -krāntijyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria