Declension table of ?krāntibhujā

Deva

FeminineSingularDualPlural
Nominativekrāntibhujā krāntibhuje krāntibhujāḥ
Vocativekrāntibhuje krāntibhuje krāntibhujāḥ
Accusativekrāntibhujām krāntibhuje krāntibhujāḥ
Instrumentalkrāntibhujayā krāntibhujābhyām krāntibhujābhiḥ
Dativekrāntibhujāyai krāntibhujābhyām krāntibhujābhyaḥ
Ablativekrāntibhujāyāḥ krāntibhujābhyām krāntibhujābhyaḥ
Genitivekrāntibhujāyāḥ krāntibhujayoḥ krāntibhujānām
Locativekrāntibhujāyām krāntibhujayoḥ krāntibhujāsu

Adverb -krāntibhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria