Declension table of krānti

Deva

FeminineSingularDualPlural
Nominativekrāntiḥ krāntī krāntayaḥ
Vocativekrānte krāntī krāntayaḥ
Accusativekrāntim krāntī krāntīḥ
Instrumentalkrāntyā krāntibhyām krāntibhiḥ
Dativekrāntyai krāntaye krāntibhyām krāntibhyaḥ
Ablativekrāntyāḥ krānteḥ krāntibhyām krāntibhyaḥ
Genitivekrāntyāḥ krānteḥ krāntyoḥ krāntīnām
Locativekrāntyām krāntau krāntyoḥ krāntiṣu

Compound krānti -

Adverb -krānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria