Declension table of ?krāmika

Deva

MasculineSingularDualPlural
Nominativekrāmikaḥ krāmikau krāmikāḥ
Vocativekrāmika krāmikau krāmikāḥ
Accusativekrāmikam krāmikau krāmikān
Instrumentalkrāmikeṇa krāmikābhyām krāmikaiḥ krāmikebhiḥ
Dativekrāmikāya krāmikābhyām krāmikebhyaḥ
Ablativekrāmikāt krāmikābhyām krāmikebhyaḥ
Genitivekrāmikasya krāmikayoḥ krāmikāṇām
Locativekrāmike krāmikayoḥ krāmikeṣu

Compound krāmika -

Adverb -krāmikam -krāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria