Declension table of ?krāmetaraka

Deva

MasculineSingularDualPlural
Nominativekrāmetarakaḥ krāmetarakau krāmetarakāḥ
Vocativekrāmetaraka krāmetarakau krāmetarakāḥ
Accusativekrāmetarakam krāmetarakau krāmetarakān
Instrumentalkrāmetarakeṇa krāmetarakābhyām krāmetarakaiḥ krāmetarakebhiḥ
Dativekrāmetarakāya krāmetarakābhyām krāmetarakebhyaḥ
Ablativekrāmetarakāt krāmetarakābhyām krāmetarakebhyaḥ
Genitivekrāmetarakasya krāmetarakayoḥ krāmetarakāṇām
Locativekrāmetarake krāmetarakayoḥ krāmetarakeṣu

Compound krāmetaraka -

Adverb -krāmetarakam -krāmetarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria