Declension table of ?krākacyavyavahṛti

Deva

FeminineSingularDualPlural
Nominativekrākacyavyavahṛtiḥ krākacyavyavahṛtī krākacyavyavahṛtayaḥ
Vocativekrākacyavyavahṛte krākacyavyavahṛtī krākacyavyavahṛtayaḥ
Accusativekrākacyavyavahṛtim krākacyavyavahṛtī krākacyavyavahṛtīḥ
Instrumentalkrākacyavyavahṛtyā krākacyavyavahṛtibhyām krākacyavyavahṛtibhiḥ
Dativekrākacyavyavahṛtyai krākacyavyavahṛtaye krākacyavyavahṛtibhyām krākacyavyavahṛtibhyaḥ
Ablativekrākacyavyavahṛtyāḥ krākacyavyavahṛteḥ krākacyavyavahṛtibhyām krākacyavyavahṛtibhyaḥ
Genitivekrākacyavyavahṛtyāḥ krākacyavyavahṛteḥ krākacyavyavahṛtyoḥ krākacyavyavahṛtīnām
Locativekrākacyavyavahṛtyām krākacyavyavahṛtau krākacyavyavahṛtyoḥ krākacyavyavahṛtiṣu

Compound krākacyavyavahṛti -

Adverb -krākacyavyavahṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria