Declension table of ?kraḍana

Deva

NeuterSingularDualPlural
Nominativekraḍanam kraḍane kraḍanāni
Vocativekraḍana kraḍane kraḍanāni
Accusativekraḍanam kraḍane kraḍanāni
Instrumentalkraḍanena kraḍanābhyām kraḍanaiḥ
Dativekraḍanāya kraḍanābhyām kraḍanebhyaḥ
Ablativekraḍanāt kraḍanābhyām kraḍanebhyaḥ
Genitivekraḍanasya kraḍanayoḥ kraḍanānām
Locativekraḍane kraḍanayoḥ kraḍaneṣu

Compound kraḍana -

Adverb -kraḍanam -kraḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria