Declension table of ?kośikā

Deva

FeminineSingularDualPlural
Nominativekośikā kośike kośikāḥ
Vocativekośike kośike kośikāḥ
Accusativekośikām kośike kośikāḥ
Instrumentalkośikayā kośikābhyām kośikābhiḥ
Dativekośikāyai kośikābhyām kośikābhyaḥ
Ablativekośikāyāḥ kośikābhyām kośikābhyaḥ
Genitivekośikāyāḥ kośikayoḥ kośikānām
Locativekośikāyām kośikayoḥ kośikāsu

Adverb -kośikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria