Declension table of ?kośādhyakṣa

Deva

MasculineSingularDualPlural
Nominativekośādhyakṣaḥ kośādhyakṣau kośādhyakṣāḥ
Vocativekośādhyakṣa kośādhyakṣau kośādhyakṣāḥ
Accusativekośādhyakṣam kośādhyakṣau kośādhyakṣān
Instrumentalkośādhyakṣeṇa kośādhyakṣābhyām kośādhyakṣaiḥ kośādhyakṣebhiḥ
Dativekośādhyakṣāya kośādhyakṣābhyām kośādhyakṣebhyaḥ
Ablativekośādhyakṣāt kośādhyakṣābhyām kośādhyakṣebhyaḥ
Genitivekośādhyakṣasya kośādhyakṣayoḥ kośādhyakṣāṇām
Locativekośādhyakṣe kośādhyakṣayoḥ kośādhyakṣeṣu

Compound kośādhyakṣa -

Adverb -kośādhyakṣam -kośādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria