Declension table of ?kosalānandinī

Deva

FeminineSingularDualPlural
Nominativekosalānandinī kosalānandinyau kosalānandinyaḥ
Vocativekosalānandini kosalānandinyau kosalānandinyaḥ
Accusativekosalānandinīm kosalānandinyau kosalānandinīḥ
Instrumentalkosalānandinyā kosalānandinībhyām kosalānandinībhiḥ
Dativekosalānandinyai kosalānandinībhyām kosalānandinībhyaḥ
Ablativekosalānandinyāḥ kosalānandinībhyām kosalānandinībhyaḥ
Genitivekosalānandinyāḥ kosalānandinyoḥ kosalānandinīnām
Locativekosalānandinyām kosalānandinyoḥ kosalānandinīṣu

Compound kosalānandini - kosalānandinī -

Adverb -kosalānandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria