Declension table of ?kopasandhukṣaṇa

Deva

MasculineSingularDualPlural
Nominativekopasandhukṣaṇaḥ kopasandhukṣaṇau kopasandhukṣaṇāḥ
Vocativekopasandhukṣaṇa kopasandhukṣaṇau kopasandhukṣaṇāḥ
Accusativekopasandhukṣaṇam kopasandhukṣaṇau kopasandhukṣaṇān
Instrumentalkopasandhukṣaṇena kopasandhukṣaṇābhyām kopasandhukṣaṇaiḥ kopasandhukṣaṇebhiḥ
Dativekopasandhukṣaṇāya kopasandhukṣaṇābhyām kopasandhukṣaṇebhyaḥ
Ablativekopasandhukṣaṇāt kopasandhukṣaṇābhyām kopasandhukṣaṇebhyaḥ
Genitivekopasandhukṣaṇasya kopasandhukṣaṇayoḥ kopasandhukṣaṇānām
Locativekopasandhukṣaṇe kopasandhukṣaṇayoḥ kopasandhukṣaṇeṣu

Compound kopasandhukṣaṇa -

Adverb -kopasandhukṣaṇam -kopasandhukṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria