Declension table of ?kopajanmanā

Deva

FeminineSingularDualPlural
Nominativekopajanmanā kopajanmane kopajanmanāḥ
Vocativekopajanmane kopajanmane kopajanmanāḥ
Accusativekopajanmanām kopajanmane kopajanmanāḥ
Instrumentalkopajanmanayā kopajanmanābhyām kopajanmanābhiḥ
Dativekopajanmanāyai kopajanmanābhyām kopajanmanābhyaḥ
Ablativekopajanmanāyāḥ kopajanmanābhyām kopajanmanābhyaḥ
Genitivekopajanmanāyāḥ kopajanmanayoḥ kopajanmanānām
Locativekopajanmanāyām kopajanmanayoḥ kopajanmanāsu

Adverb -kopajanmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria