Declension table of ?kohaleśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativekohaleśvaratīrtham kohaleśvaratīrthe kohaleśvaratīrthāni
Vocativekohaleśvaratīrtha kohaleśvaratīrthe kohaleśvaratīrthāni
Accusativekohaleśvaratīrtham kohaleśvaratīrthe kohaleśvaratīrthāni
Instrumentalkohaleśvaratīrthena kohaleśvaratīrthābhyām kohaleśvaratīrthaiḥ
Dativekohaleśvaratīrthāya kohaleśvaratīrthābhyām kohaleśvaratīrthebhyaḥ
Ablativekohaleśvaratīrthāt kohaleśvaratīrthābhyām kohaleśvaratīrthebhyaḥ
Genitivekohaleśvaratīrthasya kohaleśvaratīrthayoḥ kohaleśvaratīrthānām
Locativekohaleśvaratīrthe kohaleśvaratīrthayoḥ kohaleśvaratīrtheṣu

Compound kohaleśvaratīrtha -

Adverb -kohaleśvaratīrtham -kohaleśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria