Declension table of ?koṣṭhāgni

Deva

MasculineSingularDualPlural
Nominativekoṣṭhāgniḥ koṣṭhāgnī koṣṭhāgnayaḥ
Vocativekoṣṭhāgne koṣṭhāgnī koṣṭhāgnayaḥ
Accusativekoṣṭhāgnim koṣṭhāgnī koṣṭhāgnīn
Instrumentalkoṣṭhāgninā koṣṭhāgnibhyām koṣṭhāgnibhiḥ
Dativekoṣṭhāgnaye koṣṭhāgnibhyām koṣṭhāgnibhyaḥ
Ablativekoṣṭhāgneḥ koṣṭhāgnibhyām koṣṭhāgnibhyaḥ
Genitivekoṣṭhāgneḥ koṣṭhāgnyoḥ koṣṭhāgnīnām
Locativekoṣṭhāgnau koṣṭhāgnyoḥ koṣṭhāgniṣu

Compound koṣṭhāgni -

Adverb -koṣṭhāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria