Declension table of ?koṣṇa

Deva

NeuterSingularDualPlural
Nominativekoṣṇam koṣṇe koṣṇāni
Vocativekoṣṇa koṣṇe koṣṇāni
Accusativekoṣṇam koṣṇe koṣṇāni
Instrumentalkoṣṇena koṣṇābhyām koṣṇaiḥ
Dativekoṣṇāya koṣṇābhyām koṣṇebhyaḥ
Ablativekoṣṇāt koṣṇābhyām koṣṇebhyaḥ
Genitivekoṣṇasya koṣṇayoḥ koṣṇānām
Locativekoṣṇe koṣṇayoḥ koṣṇeṣu

Compound koṣṇa -

Adverb -koṣṇam -koṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria