Declension table of ?koṣṇa

Deva

MasculineSingularDualPlural
Nominativekoṣṇaḥ koṣṇau koṣṇāḥ
Vocativekoṣṇa koṣṇau koṣṇāḥ
Accusativekoṣṇam koṣṇau koṣṇān
Instrumentalkoṣṇena koṣṇābhyām koṣṇaiḥ koṣṇebhiḥ
Dativekoṣṇāya koṣṇābhyām koṣṇebhyaḥ
Ablativekoṣṇāt koṣṇābhyām koṣṇebhyaḥ
Genitivekoṣṇasya koṣṇayoḥ koṣṇānām
Locativekoṣṇe koṣṇayoḥ koṣṇeṣu

Compound koṣṇa -

Adverb -koṣṇam -koṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria