Declension table of ?kliśitavat

Deva

NeuterSingularDualPlural
Nominativekliśitavat kliśitavantī kliśitavatī kliśitavanti
Vocativekliśitavat kliśitavantī kliśitavatī kliśitavanti
Accusativekliśitavat kliśitavantī kliśitavatī kliśitavanti
Instrumentalkliśitavatā kliśitavadbhyām kliśitavadbhiḥ
Dativekliśitavate kliśitavadbhyām kliśitavadbhyaḥ
Ablativekliśitavataḥ kliśitavadbhyām kliśitavadbhyaḥ
Genitivekliśitavataḥ kliśitavatoḥ kliśitavatām
Locativekliśitavati kliśitavatoḥ kliśitavatsu

Adverb -kliśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria