Declension table of kliṣṭa

Deva

NeuterSingularDualPlural
Nominativekliṣṭam kliṣṭe kliṣṭāni
Vocativekliṣṭa kliṣṭe kliṣṭāni
Accusativekliṣṭam kliṣṭe kliṣṭāni
Instrumentalkliṣṭena kliṣṭābhyām kliṣṭaiḥ
Dativekliṣṭāya kliṣṭābhyām kliṣṭebhyaḥ
Ablativekliṣṭāt kliṣṭābhyām kliṣṭebhyaḥ
Genitivekliṣṭasya kliṣṭayoḥ kliṣṭānām
Locativekliṣṭe kliṣṭayoḥ kliṣṭeṣu

Compound kliṣṭa -

Adverb -kliṣṭam -kliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria