Declension table of ?kleśanāśana

Deva

NeuterSingularDualPlural
Nominativekleśanāśanam kleśanāśane kleśanāśanāni
Vocativekleśanāśana kleśanāśane kleśanāśanāni
Accusativekleśanāśanam kleśanāśane kleśanāśanāni
Instrumentalkleśanāśanena kleśanāśanābhyām kleśanāśanaiḥ
Dativekleśanāśanāya kleśanāśanābhyām kleśanāśanebhyaḥ
Ablativekleśanāśanāt kleśanāśanābhyām kleśanāśanebhyaḥ
Genitivekleśanāśanasya kleśanāśanayoḥ kleśanāśanānām
Locativekleśanāśane kleśanāśanayoḥ kleśanāśaneṣu

Compound kleśanāśana -

Adverb -kleśanāśanam -kleśanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria