Declension table of ?kleśakṣamā

Deva

FeminineSingularDualPlural
Nominativekleśakṣamā kleśakṣame kleśakṣamāḥ
Vocativekleśakṣame kleśakṣame kleśakṣamāḥ
Accusativekleśakṣamām kleśakṣame kleśakṣamāḥ
Instrumentalkleśakṣamayā kleśakṣamābhyām kleśakṣamābhiḥ
Dativekleśakṣamāyai kleśakṣamābhyām kleśakṣamābhyaḥ
Ablativekleśakṣamāyāḥ kleśakṣamābhyām kleśakṣamābhyaḥ
Genitivekleśakṣamāyāḥ kleśakṣamayoḥ kleśakṣamāṇām
Locativekleśakṣamāyām kleśakṣamayoḥ kleśakṣamāsu

Adverb -kleśakṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria