Declension table of ?kleśakṣama

Deva

NeuterSingularDualPlural
Nominativekleśakṣamam kleśakṣame kleśakṣamāṇi
Vocativekleśakṣama kleśakṣame kleśakṣamāṇi
Accusativekleśakṣamam kleśakṣame kleśakṣamāṇi
Instrumentalkleśakṣameṇa kleśakṣamābhyām kleśakṣamaiḥ
Dativekleśakṣamāya kleśakṣamābhyām kleśakṣamebhyaḥ
Ablativekleśakṣamāt kleśakṣamābhyām kleśakṣamebhyaḥ
Genitivekleśakṣamasya kleśakṣamayoḥ kleśakṣamāṇām
Locativekleśakṣame kleśakṣamayoḥ kleśakṣameṣu

Compound kleśakṣama -

Adverb -kleśakṣamam -kleśakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria