Declension table of ?kleśakṣama

Deva

MasculineSingularDualPlural
Nominativekleśakṣamaḥ kleśakṣamau kleśakṣamāḥ
Vocativekleśakṣama kleśakṣamau kleśakṣamāḥ
Accusativekleśakṣamam kleśakṣamau kleśakṣamān
Instrumentalkleśakṣameṇa kleśakṣamābhyām kleśakṣamaiḥ kleśakṣamebhiḥ
Dativekleśakṣamāya kleśakṣamābhyām kleśakṣamebhyaḥ
Ablativekleśakṣamāt kleśakṣamābhyām kleśakṣamebhyaḥ
Genitivekleśakṣamasya kleśakṣamayoḥ kleśakṣamāṇām
Locativekleśakṣame kleśakṣamayoḥ kleśakṣameṣu

Compound kleśakṣama -

Adverb -kleśakṣamam -kleśakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria