Declension table of ?kleśabhāginī

Deva

FeminineSingularDualPlural
Nominativekleśabhāginī kleśabhāginyau kleśabhāginyaḥ
Vocativekleśabhāgini kleśabhāginyau kleśabhāginyaḥ
Accusativekleśabhāginīm kleśabhāginyau kleśabhāginīḥ
Instrumentalkleśabhāginyā kleśabhāginībhyām kleśabhāginībhiḥ
Dativekleśabhāginyai kleśabhāginībhyām kleśabhāginībhyaḥ
Ablativekleśabhāginyāḥ kleśabhāginībhyām kleśabhāginībhyaḥ
Genitivekleśabhāginyāḥ kleśabhāginyoḥ kleśabhāginīnām
Locativekleśabhāginyām kleśabhāginyoḥ kleśabhāginīṣu

Compound kleśabhāgini - kleśabhāginī -

Adverb -kleśabhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria