Declension table of ?klānti

Deva

FeminineSingularDualPlural
Nominativeklāntiḥ klāntī klāntayaḥ
Vocativeklānte klāntī klāntayaḥ
Accusativeklāntim klāntī klāntīḥ
Instrumentalklāntyā klāntibhyām klāntibhiḥ
Dativeklāntyai klāntaye klāntibhyām klāntibhyaḥ
Ablativeklāntyāḥ klānteḥ klāntibhyām klāntibhyaḥ
Genitiveklāntyāḥ klānteḥ klāntyoḥ klāntīnām
Locativeklāntyām klāntau klāntyoḥ klāntiṣu

Compound klānti -

Adverb -klānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria