Declension table of ?klāntavadanā

Deva

FeminineSingularDualPlural
Nominativeklāntavadanā klāntavadane klāntavadanāḥ
Vocativeklāntavadane klāntavadane klāntavadanāḥ
Accusativeklāntavadanām klāntavadane klāntavadanāḥ
Instrumentalklāntavadanayā klāntavadanābhyām klāntavadanābhiḥ
Dativeklāntavadanāyai klāntavadanābhyām klāntavadanābhyaḥ
Ablativeklāntavadanāyāḥ klāntavadanābhyām klāntavadanābhyaḥ
Genitiveklāntavadanāyāḥ klāntavadanayoḥ klāntavadanānām
Locativeklāntavadanāyām klāntavadanayoḥ klāntavadanāsu

Adverb -klāntavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria