Declension table of ?klāntavadana

Deva

NeuterSingularDualPlural
Nominativeklāntavadanam klāntavadane klāntavadanāni
Vocativeklāntavadana klāntavadane klāntavadanāni
Accusativeklāntavadanam klāntavadane klāntavadanāni
Instrumentalklāntavadanena klāntavadanābhyām klāntavadanaiḥ
Dativeklāntavadanāya klāntavadanābhyām klāntavadanebhyaḥ
Ablativeklāntavadanāt klāntavadanābhyām klāntavadanebhyaḥ
Genitiveklāntavadanasya klāntavadanayoḥ klāntavadanānām
Locativeklāntavadane klāntavadanayoḥ klāntavadaneṣu

Compound klāntavadana -

Adverb -klāntavadanam -klāntavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria