Declension table of ?klāntamanas

Deva

NeuterSingularDualPlural
Nominativeklāntamanaḥ klāntamanasī klāntamanāṃsi
Vocativeklāntamanaḥ klāntamanasī klāntamanāṃsi
Accusativeklāntamanaḥ klāntamanasī klāntamanāṃsi
Instrumentalklāntamanasā klāntamanobhyām klāntamanobhiḥ
Dativeklāntamanase klāntamanobhyām klāntamanobhyaḥ
Ablativeklāntamanasaḥ klāntamanobhyām klāntamanobhyaḥ
Genitiveklāntamanasaḥ klāntamanasoḥ klāntamanasām
Locativeklāntamanasi klāntamanasoḥ klāntamanaḥsu

Compound klāntamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria