Declension table of klānta

Deva

MasculineSingularDualPlural
Nominativeklāntaḥ klāntau klāntāḥ
Vocativeklānta klāntau klāntāḥ
Accusativeklāntam klāntau klāntān
Instrumentalklāntena klāntābhyām klāntaiḥ klāntebhiḥ
Dativeklāntāya klāntābhyām klāntebhyaḥ
Ablativeklāntāt klāntābhyām klāntebhyaḥ
Genitiveklāntasya klāntayoḥ klāntānām
Locativeklānte klāntayoḥ klānteṣu

Compound klānta -

Adverb -klāntam -klāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria