Declension table of ?kiśarāvatā

Deva

FeminineSingularDualPlural
Nominativekiśarāvatā kiśarāvate kiśarāvatāḥ
Vocativekiśarāvate kiśarāvate kiśarāvatāḥ
Accusativekiśarāvatām kiśarāvate kiśarāvatāḥ
Instrumentalkiśarāvatayā kiśarāvatābhyām kiśarāvatābhiḥ
Dativekiśarāvatāyai kiśarāvatābhyām kiśarāvatābhyaḥ
Ablativekiśarāvatāyāḥ kiśarāvatābhyām kiśarāvatābhyaḥ
Genitivekiśarāvatāyāḥ kiśarāvatayoḥ kiśarāvatānām
Locativekiśarāvatāyām kiśarāvatayoḥ kiśarāvatāsu

Adverb -kiśarāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria