Declension table of ?kirmīritā

Deva

FeminineSingularDualPlural
Nominativekirmīritā kirmīrite kirmīritāḥ
Vocativekirmīrite kirmīrite kirmīritāḥ
Accusativekirmīritām kirmīrite kirmīritāḥ
Instrumentalkirmīritayā kirmīritābhyām kirmīritābhiḥ
Dativekirmīritāyai kirmīritābhyām kirmīritābhyaḥ
Ablativekirmīritāyāḥ kirmīritābhyām kirmīritābhyaḥ
Genitivekirmīritāyāḥ kirmīritayoḥ kirmīritānām
Locativekirmīritāyām kirmīritayoḥ kirmīritāsu

Adverb -kirmīritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria