Declension table of ?kirmīratvac

Deva

MasculineSingularDualPlural
Nominativekirmīratvaṅ kirmīratvañcau kirmīratvañcaḥ
Vocativekirmīratvaṅ kirmīratvañcau kirmīratvañcaḥ
Accusativekirmīratvañcam kirmīratvañcau kirmīratūcaḥ
Instrumentalkirmīratūcā kirmīratvagbhyām kirmīratvagbhiḥ
Dativekirmīratūce kirmīratvagbhyām kirmīratvagbhyaḥ
Ablativekirmīratūcaḥ kirmīratvagbhyām kirmīratvagbhyaḥ
Genitivekirmīratūcaḥ kirmīratūcoḥ kirmīratūcām
Locativekirmīratūci kirmīratūcoḥ kirmīratvakṣu

Compound kirmīratvak -

Adverb -kirmīratvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria