Declension table of ?kirmīrajit

Deva

MasculineSingularDualPlural
Nominativekirmīrajit kirmīrajitau kirmīrajitaḥ
Vocativekirmīrajit kirmīrajitau kirmīrajitaḥ
Accusativekirmīrajitam kirmīrajitau kirmīrajitaḥ
Instrumentalkirmīrajitā kirmīrajidbhyām kirmīrajidbhiḥ
Dativekirmīrajite kirmīrajidbhyām kirmīrajidbhyaḥ
Ablativekirmīrajitaḥ kirmīrajidbhyām kirmīrajidbhyaḥ
Genitivekirmīrajitaḥ kirmīrajitoḥ kirmīrajitām
Locativekirmīrajiti kirmīrajitoḥ kirmīrajitsu

Compound kirmīrajit -

Adverb -kirmīrajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria