Declension table of ?kirīṭadhāriṇī

Deva

FeminineSingularDualPlural
Nominativekirīṭadhāriṇī kirīṭadhāriṇyau kirīṭadhāriṇyaḥ
Vocativekirīṭadhāriṇi kirīṭadhāriṇyau kirīṭadhāriṇyaḥ
Accusativekirīṭadhāriṇīm kirīṭadhāriṇyau kirīṭadhāriṇīḥ
Instrumentalkirīṭadhāriṇyā kirīṭadhāriṇībhyām kirīṭadhāriṇībhiḥ
Dativekirīṭadhāriṇyai kirīṭadhāriṇībhyām kirīṭadhāriṇībhyaḥ
Ablativekirīṭadhāriṇyāḥ kirīṭadhāriṇībhyām kirīṭadhāriṇībhyaḥ
Genitivekirīṭadhāriṇyāḥ kirīṭadhāriṇyoḥ kirīṭadhāriṇīnām
Locativekirīṭadhāriṇyām kirīṭadhāriṇyoḥ kirīṭadhāriṇīṣu

Compound kirīṭadhāriṇi - kirīṭadhāriṇī -

Adverb -kirīṭadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria