Declension table of ?kirīṭadhāraṇa

Deva

NeuterSingularDualPlural
Nominativekirīṭadhāraṇam kirīṭadhāraṇe kirīṭadhāraṇāni
Vocativekirīṭadhāraṇa kirīṭadhāraṇe kirīṭadhāraṇāni
Accusativekirīṭadhāraṇam kirīṭadhāraṇe kirīṭadhāraṇāni
Instrumentalkirīṭadhāraṇena kirīṭadhāraṇābhyām kirīṭadhāraṇaiḥ
Dativekirīṭadhāraṇāya kirīṭadhāraṇābhyām kirīṭadhāraṇebhyaḥ
Ablativekirīṭadhāraṇāt kirīṭadhāraṇābhyām kirīṭadhāraṇebhyaḥ
Genitivekirīṭadhāraṇasya kirīṭadhāraṇayoḥ kirīṭadhāraṇānām
Locativekirīṭadhāraṇe kirīṭadhāraṇayoḥ kirīṭadhāraṇeṣu

Compound kirīṭadhāraṇa -

Adverb -kirīṭadhāraṇam -kirīṭadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria