Declension table of ?kirātaka

Deva

MasculineSingularDualPlural
Nominativekirātakaḥ kirātakau kirātakāḥ
Vocativekirātaka kirātakau kirātakāḥ
Accusativekirātakam kirātakau kirātakān
Instrumentalkirātakena kirātakābhyām kirātakaiḥ kirātakebhiḥ
Dativekirātakāya kirātakābhyām kirātakebhyaḥ
Ablativekirātakāt kirātakābhyām kirātakebhyaḥ
Genitivekirātakasya kirātakayoḥ kirātakānām
Locativekirātake kirātakayoḥ kirātakeṣu

Compound kirātaka -

Adverb -kirātakam -kirātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria