Declension table of ?kiraṇāvalīprakāśavyākhyā

Deva

FeminineSingularDualPlural
Nominativekiraṇāvalīprakāśavyākhyā kiraṇāvalīprakāśavyākhye kiraṇāvalīprakāśavyākhyāḥ
Vocativekiraṇāvalīprakāśavyākhye kiraṇāvalīprakāśavyākhye kiraṇāvalīprakāśavyākhyāḥ
Accusativekiraṇāvalīprakāśavyākhyām kiraṇāvalīprakāśavyākhye kiraṇāvalīprakāśavyākhyāḥ
Instrumentalkiraṇāvalīprakāśavyākhyayā kiraṇāvalīprakāśavyākhyābhyām kiraṇāvalīprakāśavyākhyābhiḥ
Dativekiraṇāvalīprakāśavyākhyāyai kiraṇāvalīprakāśavyākhyābhyām kiraṇāvalīprakāśavyākhyābhyaḥ
Ablativekiraṇāvalīprakāśavyākhyāyāḥ kiraṇāvalīprakāśavyākhyābhyām kiraṇāvalīprakāśavyākhyābhyaḥ
Genitivekiraṇāvalīprakāśavyākhyāyāḥ kiraṇāvalīprakāśavyākhyayoḥ kiraṇāvalīprakāśavyākhyānām
Locativekiraṇāvalīprakāśavyākhyāyām kiraṇāvalīprakāśavyākhyayoḥ kiraṇāvalīprakāśavyākhyāsu

Adverb -kiraṇāvalīprakāśavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria