Declension table of ?kināṭa

Deva

NeuterSingularDualPlural
Nominativekināṭam kināṭe kināṭāni
Vocativekināṭa kināṭe kināṭāni
Accusativekināṭam kināṭe kināṭāni
Instrumentalkināṭena kināṭābhyām kināṭaiḥ
Dativekināṭāya kināṭābhyām kināṭebhyaḥ
Ablativekināṭāt kināṭābhyām kināṭebhyaḥ
Genitivekināṭasya kināṭayoḥ kināṭānām
Locativekināṭe kināṭayoḥ kināṭeṣu

Compound kināṭa -

Adverb -kināṭam -kināṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria