Declension table of ?kimpūruṣa

Deva

MasculineSingularDualPlural
Nominativekimpūruṣaḥ kimpūruṣau kimpūruṣāḥ
Vocativekimpūruṣa kimpūruṣau kimpūruṣāḥ
Accusativekimpūruṣam kimpūruṣau kimpūruṣān
Instrumentalkimpūruṣeṇa kimpūruṣābhyām kimpūruṣaiḥ kimpūruṣebhiḥ
Dativekimpūruṣāya kimpūruṣābhyām kimpūruṣebhyaḥ
Ablativekimpūruṣāt kimpūruṣābhyām kimpūruṣebhyaḥ
Genitivekimpūruṣasya kimpūruṣayoḥ kimpūruṣāṇām
Locativekimpūruṣe kimpūruṣayoḥ kimpūruṣeṣu

Compound kimpūruṣa -

Adverb -kimpūruṣam -kimpūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria