Declension table of ?kimpuruṣīya

Deva

NeuterSingularDualPlural
Nominativekimpuruṣīyam kimpuruṣīye kimpuruṣīyāṇi
Vocativekimpuruṣīya kimpuruṣīye kimpuruṣīyāṇi
Accusativekimpuruṣīyam kimpuruṣīye kimpuruṣīyāṇi
Instrumentalkimpuruṣīyeṇa kimpuruṣīyābhyām kimpuruṣīyaiḥ
Dativekimpuruṣīyāya kimpuruṣīyābhyām kimpuruṣīyebhyaḥ
Ablativekimpuruṣīyāt kimpuruṣīyābhyām kimpuruṣīyebhyaḥ
Genitivekimpuruṣīyasya kimpuruṣīyayoḥ kimpuruṣīyāṇām
Locativekimpuruṣīye kimpuruṣīyayoḥ kimpuruṣīyeṣu

Compound kimpuruṣīya -

Adverb -kimpuruṣīyam -kimpuruṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria