Declension table of ?kimpuruṣeśvara

Deva

MasculineSingularDualPlural
Nominativekimpuruṣeśvaraḥ kimpuruṣeśvarau kimpuruṣeśvarāḥ
Vocativekimpuruṣeśvara kimpuruṣeśvarau kimpuruṣeśvarāḥ
Accusativekimpuruṣeśvaram kimpuruṣeśvarau kimpuruṣeśvarān
Instrumentalkimpuruṣeśvareṇa kimpuruṣeśvarābhyām kimpuruṣeśvaraiḥ kimpuruṣeśvarebhiḥ
Dativekimpuruṣeśvarāya kimpuruṣeśvarābhyām kimpuruṣeśvarebhyaḥ
Ablativekimpuruṣeśvarāt kimpuruṣeśvarābhyām kimpuruṣeśvarebhyaḥ
Genitivekimpuruṣeśvarasya kimpuruṣeśvarayoḥ kimpuruṣeśvarāṇām
Locativekimpuruṣeśvare kimpuruṣeśvarayoḥ kimpuruṣeśvareṣu

Compound kimpuruṣeśvara -

Adverb -kimpuruṣeśvaram -kimpuruṣeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria