Declension table of ?kimpramāṇa

Deva

NeuterSingularDualPlural
Nominativekimpramāṇam kimpramāṇe kimpramāṇāni
Vocativekimpramāṇa kimpramāṇe kimpramāṇāni
Accusativekimpramāṇam kimpramāṇe kimpramāṇāni
Instrumentalkimpramāṇena kimpramāṇābhyām kimpramāṇaiḥ
Dativekimpramāṇāya kimpramāṇābhyām kimpramāṇebhyaḥ
Ablativekimpramāṇāt kimpramāṇābhyām kimpramāṇebhyaḥ
Genitivekimpramāṇasya kimpramāṇayoḥ kimpramāṇānām
Locativekimpramāṇe kimpramāṇayoḥ kimpramāṇeṣu

Compound kimpramāṇa -

Adverb -kimpramāṇam -kimpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria