Declension table of ?kimprabhāva

Deva

NeuterSingularDualPlural
Nominativekimprabhāvam kimprabhāve kimprabhāvāṇi
Vocativekimprabhāva kimprabhāve kimprabhāvāṇi
Accusativekimprabhāvam kimprabhāve kimprabhāvāṇi
Instrumentalkimprabhāveṇa kimprabhāvābhyām kimprabhāvaiḥ
Dativekimprabhāvāya kimprabhāvābhyām kimprabhāvebhyaḥ
Ablativekimprabhāvāt kimprabhāvābhyām kimprabhāvebhyaḥ
Genitivekimprabhāvasya kimprabhāvayoḥ kimprabhāvāṇām
Locativekimprabhāve kimprabhāvayoḥ kimprabhāveṣu

Compound kimprabhāva -

Adverb -kimprabhāvam -kimprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria