Declension table of ?kimbhūta

Deva

NeuterSingularDualPlural
Nominativekimbhūtam kimbhūte kimbhūtāni
Vocativekimbhūta kimbhūte kimbhūtāni
Accusativekimbhūtam kimbhūte kimbhūtāni
Instrumentalkimbhūtena kimbhūtābhyām kimbhūtaiḥ
Dativekimbhūtāya kimbhūtābhyām kimbhūtebhyaḥ
Ablativekimbhūtāt kimbhūtābhyām kimbhūtebhyaḥ
Genitivekimbhūtasya kimbhūtayoḥ kimbhūtānām
Locativekimbhūte kimbhūtayoḥ kimbhūteṣu

Compound kimbhūta -

Adverb -kimbhūtam -kimbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria