Declension table of ?kimbhūta

Deva

MasculineSingularDualPlural
Nominativekimbhūtaḥ kimbhūtau kimbhūtāḥ
Vocativekimbhūta kimbhūtau kimbhūtāḥ
Accusativekimbhūtam kimbhūtau kimbhūtān
Instrumentalkimbhūtena kimbhūtābhyām kimbhūtaiḥ kimbhūtebhiḥ
Dativekimbhūtāya kimbhūtābhyām kimbhūtebhyaḥ
Ablativekimbhūtāt kimbhūtābhyām kimbhūtebhyaḥ
Genitivekimbhūtasya kimbhūtayoḥ kimbhūtānām
Locativekimbhūte kimbhūtayoḥ kimbhūteṣu

Compound kimbhūta -

Adverb -kimbhūtam -kimbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria